"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

==काष्ठपीठफलककन्दुकक्रीडा (Table Tennis)== :::'''अत्यन्त-स्व... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
==काष्ठपीठफलककन्दुकक्रीडा (Table Tennis)==
:::'''अत्यन्त-स्वल्पभारं द्रवरचितमहो ! कन्दुकं काष्ठपीठे'''
:::'''जालं बदध्वाऽथ मध्ये तदुभय तटयोः क्रीडकौ वर्तमानौ ।'''
:::'''आयान्तं वा प्रयान्तं फलक पटलतस्ताडयन्तौ रमेते'''
पङ्क्तिः ३६:
:(क) क्रीडारम्भस्य तथा क्षेत्रचयनस्य नियमाः प्रायः पूर्ववर्णित -लान् -टेनिस क्रीडवदेव सन्ति ।
:(ख) क्रीडारम्भण- क्षेत्रपरिवर्तन-नियमाः- पञ्चअङ्कनप्राप्यनन्तरं क्रीडरम्भणस्य परिवर्तनं भवति तच्च प्रतिपञ्चाङ्कनोपलब्ध्यनन्तरं क्रमेण विधीयते । गेम-पूर्त्यनन्तरं पुनर्येन क्रीडकेन प्रारम्भो विहितस्तस्य प्रतिपक्षी प्रारम्भणं करोति । यदि प्रतिस्पर्धा एकस्य चक्रस्याथवा तदधिकचक्राणां भवति तदा २० अङ्कनप्राप्त्यनन्तरं क्रीडाक्शेत्रं परिवर्त्यते ।
:(ग) उत्तमप्रतिदानम् (गुड्-सर्विस)
प्रारम्भकः कन्दुकं करतले संस्थाप्योच्छालयति ततः परं च फलकेन ताडयति । प्रतिपक्षी क्रीडकोऽपि तथैव प्रतिददाति तदा तद् ‘गुडरिटर्न’-उत्तमप्रतिदानं गद्यते ।
लैट-परिणामराहित्यं, अङ्कन-पराजयः, कन्दुकस्य क्रीडावस्थितिः क्रीडाक्रमनिर्वाचनं, नियमभङ्गश्च पूर्ववदेव प्रायः सन्ति । गणनायां यस्याङ्क नान्यधिकानि भवन्ति स विजयते ।
"https://sa.wikipedia.org/wiki/टेबल्-टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्