"तरुः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Adding ba:Ағас
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''तरुः''' उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।
 
अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते।
पङ्क्तिः १०:
[[चित्रम्:Acer saccharum.jpg|thumb|right|250px|मेपल् वृक्षः]]
[[चित्रम्:Baobab.jpg|300px|thumb|बओबाब् तरुः]]
[[चित्रम्:Coastal_redwoodCoastal redwood.jpg|thumb|रक्तकाष्ठवृक्षः]]
केचन प्रामुखवृक्षाः
* [[अश्वत्थः]]
पङ्क्तिः २६:
* [[चन्दनवृक्षः]]
 
[[वर्गः:जीवशास्त्रम्|तरुः]]
 
[[af:Boom]]
"https://sa.wikipedia.org/wiki/तरुः" इत्यस्माद् प्रतिप्राप्तम्