"भारतीयदर्शनशास्त्रम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः ३:
<br>
==दर्शनम्==
दृश्यते अवबुध्यते वस्तुतत्त्वम् अनेन इति '''दर्शनम्''' । परमं वस्तुतत्त्वम् एकं चेदपि दृष्टिकोणस्य भेदमनुसृत्य दर्शनानां भेदः सञ्जातः । एतेषु चार्वाक्-बौद्ध-जैनदर्शनानि नास्तिकदर्शनानि, अन्यानि आस्तिकदर्शनानि इति गण्यन्ते । ये वेदप्रामाण्यं न अङ्गीकुर्वन्ति ते नास्तिकाः । आस्तिकानां तु परमं प्रमाणं वेदाः भवन्ति| दर्शनस्य उदयकालः [[वेदः| वेद]]काले एव । संहितायामुदितं दर्शनम् [[उपनिषत् |उपनिषदि]] पल्लवितम् इति श्रूयते च |
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।
मत्वा च सततं ध्येयः इति दर्शनहेतवः ॥
पङ्क्तिः २७:
==आधाराः==
दर्शनशिक्षणम्, शिक्षायाः सामाजिकाधाराश्च
 
 
[[श्रेणी: भारतीयतत्त्वशास्त्रम्]]
 
 
 
 
[[en:darshanas]]
[[bg:Индуистка философия]]
[[de:Indische Philosophie]]
[[en:darshanas]]
[[eo:Hinda filozofio]]
[[es:Filosofía hindú]]
[[eofi:HindaHindulainen filozofiofilosofia]]
[[fr:Philosophie indienne]]
[[he:פילוסופיה הודית]]
[[hu:Ind filozófia]]
[[id:Filsafat Hindu]]
[[ja:インド哲学]]
[[he:פילוסופיה הודית]]
[[kn:ಹಿಂದೂ ಸಿದ್ಧಾಂತ]]
[[ko:힌두 철학]]
[[lt:Indijos filosofija]]
[[hu:Ind filozófia]]
[[nl:Hindoeïstische filosofie]]
[[ja:インド哲学]]
[[pl:Filozofia indyjska]]
[[ru:Индийская философия]]
[[simple:Hindu philosophy]]
[[sk:Indická filozofia]]
[[fi:Hindulainen filosofia]]
[[zh:印度哲学]]
"https://sa.wikipedia.org/wiki/भारतीयदर्शनशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्