"दीपावलिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[कार्त्तीकमासः|कार्त्तीकमासस्य]] कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तीकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । दीपावली इत्युक्ते दीपानाम् आवली । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, [[समुद्रः|समुद्रतीरे]] एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: [[आकाशदीपः|आकाशदीप:]] प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।
 
 
:'''”नीराजयेयुदेर्वांस्तु विप्रान् गावतुरङ्गमान् ।'''
:'''ज्येष्ठान्पूज्यान् जघन्यां मातृमुख्या योषित: ॥“''' इति उक्तम् अस्ति ।
 
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''”सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् [[विष्णुः|विष्णु]]रध्यात्मदीप: ।”''' इति वदति [[भागवतम्|भागवतम्]] । '''”हृदयकमलमध्ये दीपवद्वेदसारम्”''' इति उच्यते गुरुगीतायां [[स्कन्दपुराणम्|स्कान्दपुराणे]] च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महा[[लक्ष्मीः|लक्ष्म्या:]], धनाध्यक्षस्य [[कुबेरः|कुबेरस्य]] च पूजां कुर्वन्ति ।
 
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''”सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् [[विष्णुः|विष्णु]]रध्यात्मदीप: ।”''' इति वदति [[भागवतम्|भागवतम्]] । '''”हृदयकमलमध्ये दीपवद्वेदसारम्”''' इति उच्यते गुरुगीतायां [[स्कन्दपुराणम्|स्कान्दपुराणे]] च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महा[[लक्ष्मीः|लक्ष्म्या:]], धनाध्यक्षस्य [[कुबेरः|कुबेरस्य]] च पूजां कुर्वन्ति ।
:'''”पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।'''
:'''सुखरायां प्रदोषे तु कुबेरं पूजयन्ति हि ॥“'''
 
 
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्ये]] चतुर्दशीदिनं दीपावली इति, [[कर्णाटके|कर्णातके]] चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।
Line १९ ⟶ १६:
:'''”कार्त्तीकस्यासिते पक्षे त्रयोदश्यां निशामुखे ।'''
:'''यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति ॥“''' (स्कान्दपुराणम्)
 
 
:'''”मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।'''
:'''त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥“''' (स्कान्द-[[पद्मपुराणम्|पद्म]]-पुराणे)
 
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्री[[कृष्णः|कृष्ण:]] [[नरकासुरः|नरकासुरं]] संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले [[तैलम्|तैले]] लक्ष्मी:, [[जलम्|जले]] च [[गङ्गा|गङ्गा]] निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
 
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्री[[कृष्णः|कृष्ण:]] [[नरकासुरः|नरकासुरं]] संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले [[तैलम्|तैले]] लक्ष्मी:, [[जलम्|जले]] च [[गङ्गा|गङ्गा]] निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
 
 
:'''”तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।'''
:'''प्रात:काले तु य: कुर्यात् यमलोकं न पश्यति ॥“''' (पद्मपुराणम् - ४-१२४)
 
 
:'''”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।”''' (नारदसंहिता)
Line ३६ ⟶ २९:
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।
 
:'''”अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥''' इति उक्तिरपि श्रूयते ।
 
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
Line ४८ ⟶ ४१:
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]][[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
 
 
कार्त्तीकशुद्धप्रतिपत् एव [[बलिः|बलि]]पूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं ५ वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: [[कमलम्|कमल]]पुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।
 
 
:'''”बलिराज नमस्तुभ्यं विरोचनसुत प्रभो ।'''
:'''भविष्येन्द्र सुराराते विष्णुसान्निध्यदो भव ॥“'''
 
पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती [[वामनावतारः|वामनावतारिण:]] [[विष्णुः|विष्णो:]] सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति [[भविष्योत्तरपुराणम्|भविष्योत्तरपुराणम्]] ।
 
:'''”बलिमुद्दिश्य दीयन्ते बलय: कुरुनन्दन ।'''
:'''यानि तान्यक्षयाण्याहु: मय्येवं सम्प्रदर्शितम् ॥“''' (भविष्योत्तरपुराणम् - १४०-५७)
 
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र [[पार्वती|पार्वत्या]] जय: प्राप्त: इति वदति [[ब्रह्मपुराणम्|ब्रह्मपुराणम्]] । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।
 
एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र [[पार्वती|पार्वत्या]] जय: प्राप्त: इति वदति [[ब्रह्मपुराणम्|ब्रह्मपुराणम्]] । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: ।
 
:'''”तस्मात् द्यूतं प्रकर्तव्यं प्रभाते तत्र मानवै: ।'''
:'''तस्मिन् द्यूते जयो यस्य तस्य संवत्सर: शुभ: ॥“'''
 
 
एतद्दिने एव श्रीकृष्ण: [[गोवर्धनपर्वतः|गोवर्धनपर्वतम्]] उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने ।
 
 
अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
Line ७५ ⟶ ६३:
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
:'''अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“'''
 
 
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।
 
 
:'''”उपशमित मेघनादं प्रज्वलित दशाननं रमितरामम् ।'''
Line ८५ ⟶ ७१:
[[रामायणम्|रामायणे]] [[मेघनादः|मेघनाद:]] (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुख[[रावणः|रावण:]] यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे [[रामः|राम:]] यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
 
[[वर्गः:संस्कृतिः|दीपावलिः]]
 
[[वर्गः:संस्कृतिःहिन्दुधर्मः|दीपावलिः]]
[[वर्गः:हिन्दुधर्मःभारतम्|दीपावलिः]]
[[वर्गः:भारतम्]]
 
 
[[ar:مهرجان]]
[[arc:ܥܕܥܐܕܐ]]
[[bn:উৎসব]]
[[be:Фестываль]]
[[be-x-old:Фэстываль]]
[[bg:Фестивал]]
[[bn:উৎসব]]
[[bo:དུས་ཆེན།]]
[[br:Gouel-meur]]
[[bg:Фестивал]]
[[ca:Festival]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[cs:Festival]]
[[da:Festival]]
[[de:Festival]]
[[en:Festival]]
[[es:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[kohe:축제פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[he:פסטיבל]]
[[kn:ಹಬ್ಬ]]
[[huko:Fesztivál축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[nl:Festival]]
[[ne:उत्सव]]
[[new:नख:]]
[[nonl:Festival]]
[[nn:Festival]]
[[nlno:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[ru:Фестиваль]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sh:Festival]]
[[fi:Festivaali]]
[[sv:Festival]]
[[te:పండుగ]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
[[zh:节日]]
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्