"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (robot Adding: kk:Телевидение
(लघु) gen fixes using AWB
पङ्क्तिः २:
<br>
<br>
[[चित्रम्:Sony_FD_Triniton_KVSony FD Triniton KV-BZ213N50.jpg|thumb|दूरदर्शनम्]]
इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तॆषु '''दूरदर्शनम्''' अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।
==कथं कार्यं करोति ?==
पङ्क्तिः १२:
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति।
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः ।
 
 
 
== बाह्यगवाक्षा: ==
* [http://www.memorabletv.com/ Memorable TV The Television Encyclopedia]
* [http://www.tvhistory.tv/ इतिहास:]
* [http://www.earlytelevision.org/ Early Television Foundation and Museum]
* [http://www.orgsites.com/mn/fwt Federation Without Television]
 
[[वर्गः:दूरदर्शनम्|दूरदर्शनम्]]
 
[[af:Televisie]]
"https://sa.wikipedia.org/wiki/दूरदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्