"पाञ्चालः" इत्यस्य संस्करणे भेदः

पाञ्चालदेशः कुरुदेशस्य पूर्वभागे आस... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
पाञ्चालदेशः [[कुरुदेशः|कुरुदेशस्य]] पूर्वभागे आसीत् । [[गङ्गानदी|गङ्गानद्याः]] मध्यभागे तथा [[पर्वतः|पर्वतप्रदेशे]] च व्याप्तः आसीत् पाञ्चालदेशः । इदानीन्तन-बुदाव्न-[[फारूपाबाद्|फरूकाबाद्]]-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] केषुकित् भागेषु व्याप्तः आसीत् पाञ्चालदेशः । उत्तरपाञ्चालदेशस्य राजधानी आसीत् आधिछात्रम् अथवा [[छत्रावतीनगरम्|छत्रावतीनगरम्]] । इदानीन्तन[[बरेलीजनपदः|बरेलीजनपदस्य]] [[रामनगरम्|रामनगरम्]] । दक्षिणपाञ्चालस्य राजधानी आसीत् [[कम्पिलम्|कम्पिलनगरम्]] । इदानीन्तनफरूकाबाद्जनपदस्य कम्पिल्यानगरम् । सुप्रसिद्धं [[कन्याकुब्जम्|कन्याकुब्ज]]नगरम् ([[कनौजम्|कनौजनगरम्]]) अपि पाञ्चालराज्ये एव आसीत् । आरम्भकाले पाञ्चालराज्ये राजानां शासनम् एव आसीत् । कालान्तरे ते क्रि पू ५-६ शतके [[प्रजातन्त्रम्|प्रजातन्त्रस्य]] अनुसरणम् आरब्धवन्तः । [[कौटिल्यः|कौटिल्यस्य]] [[अर्थशास्त्रम्|अर्थशास्त्रम्]] अपि ते राजशब्दोपजीवनाख्यं [[संविधानम्|संविधानम्]] (राजप्रभुत्वम्) अनुसरन्ति स्म इति वदति ।
 
[[वर्गः:भारतस्य इतिहासः|पाञ्चालः]]
[[वर्गः:प्राचीनभारतम्|पाञ्चालः]]
"https://sa.wikipedia.org/wiki/पाञ्चालः" इत्यस्माद् प्रतिप्राप्तम्