"पाणिनिः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (robot Adding: pnb:پانینی
(लघु) gen fixes using AWB
पङ्क्तिः १:
::येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।
::कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
'''पाणिनिः''' संस्कृतस्य महान् वैयाकरणः ।
==जन्म, नामानि==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।
पङ्क्तिः १०:
==मरणम्==
[[पञ्चतन्त्रम्|पञ्चतन्त्रा]]नुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति ।
 
[[वर्गः:संस्कृतसाहित्यम्]]
[[वर्गः:संस्कृतव्याकरण्म्]]
[[वर्गः:वैयाकरणाः]]
 
== ग्रन्थाः ==
Line २० ⟶ १६:
[[माहेश्वरसूत्राणि]]
 
[[वर्गः:व्याकरणम्संस्कृतसाहित्यम्|पाणिनिः]]
[[वर्गः:संस्कृतव्याकरण्म्|पाणिनिः]]
[[वर्गः:वैयाकरणाः|पाणिनिः]]
[[वर्गः:व्याकरणम्|पाणिनिः]]
 
[[bn:পাণিনি]]
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्