"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
 
==भारतस्य प्रथमा राष्ट्राध्यक्षा==
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
Line २० ⟶ १९:
” राज्यसभाया: उपसभापति: अपि अवर्तत।
एवं महिला समाजे कीदृशं कार्यं कर्तुं प्रभवती इति दर्शयन्ती अन्यासां महिलानाम् अपि आदर्शप्राया एव अस्ति |
 
 
 
 
.
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्