"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (robot Adding: ne:बौद्ध धर्म
(लघु) gen fixes using AWB
पङ्क्तिः ३:
<br>
[[Image:StandingBuddha.jpg|thumb|right|गौत्तमबुद्धस्य प्रतिमा]]
भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं कॆचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः '[[त्रिपिटकम् | त्रिपिटके]] निरूपिताः सन्ति।
 
अस्य दर्शनस्य आद्यप्रवर्तकः श्री[[बुद्धः]] अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-
::::मुख्यो माध्यमिको विवर्तमखिलं शुन्यस्य मेने जगत्
::::योगाचारमते तु सन्ति मतयस्तासां विवर्तोखिलः ।
::::अर्थोस्ति क्षणिकस्त्वसानुमितो बुद्धेति सौत्रान्तिकः
::::प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥
बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति [[ विवेकानन्दः | विवेकानन्दादयः]] कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥
 
==आधाराः==
पङ्क्तिः १९:
</gallery>
[[श्रेणी:बुद्धः]]
[[श्रेणी: भारतीयतत्त्वशात्रम् ]]
 
[[af:Boeddhisme]]
"https://sa.wikipedia.org/wiki/बौद्धधर्मः" इत्यस्माद् प्रतिप्राप्तम्