"भर्तृहरिः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''भर्तृहरिः''' संस्कृत भाषायाः परम: विद्वान् कविश्चासीत् । सः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत् ।
 
तस्य कालः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् , श्रृङ्गारशतकम्, वैराग्यशतकञ्च इति [[शतकत्रयं]] रचितम् । एतान् शतकत्रयम् नाम्ना जानन्ति जनाः । काश्चित् कविताः पश्यन्तु ।
पङ्क्तिः ३२:
</span>
 
[[वर्गः:संस्कृतकवयः|भर्तृहरिः]]
[[वर्गः:काव्यम्|भर्तृहरिः]]
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्