"भविष्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः २५:
 
'''भविष्य पुराणं''' विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् । अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिषशास्त्रम्, आयुर्वेदः इत्येते विषयाः वर्णिताः सन्ति ।
 
[[Category:पुराण]]
[[Category:धर्म]]
[[Category:समाज]]
[[Category:हिन्दू धर्म]]
[[Category:एशिया]]
[[Category:भारत]]
[[Category:संस्कृति]]
{{सन्दर्भ}}
 
==बाह्यसम्पर्कसूत्राणि==
* [http://www.vedpuran.com/# '''वेद-पुराण''']
*[http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]-
*[http://www.tdil.mit.gov.in/vedicjan04/hDefault.html ज्ञानामृतम्] - वेद, अरण्यक, उपनिषद् आदि
*[http://www.aryasamajjamnagar.org/vedang.htm वेद एवं वेदांग] - आर्य समाज, जामनगरका जालघरमा सबै वेद एवं टीकाहरु उपलब्ध छन्।
*[http://www.samaydarpan.com/july/pehal5.aspx - '''वेद प्रचार''']
*[http://veda-vidya.com/puran.php वेद-विद्या_डॉट_कॉम]
 
{{पुराण}}
 
[[वर्गः:पुराण|पुराणम्, भविष्य]]
[[categoryवर्गः: धर्म|पुराणम्, भविष्य]]
[[वर्गः:समाज|पुराणम्, भविष्य]]
[[वर्गः:हिन्दू धर्म|पुराणम्, भविष्य]]
[[वर्गः:एशिया|पुराणम्, भविष्य]]
[[वर्गः:भारत|पुराणम्, भविष्य]]
[[वर्गः:संस्कृति|पुराणम्, भविष्य]]
"https://sa.wikipedia.org/wiki/भविष्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्