"मणिपुरीनृत्यम्" इत्यस्य संस्करणे भेदः

(लघु) →‎'''प्रकाराः''': gen fixes using AWB
पङ्क्तिः १४:
पुरुषैः प्रदर्श्यमानम् मणिपुरीनृत्यं वेगयुक्तम्, उपवेशनोत्थानादि-अङ्गचालनयुक्तं च। 'खोल'नामकस्य वाद्यस्य ध्वनेः अनुगुणं तेषां नृत्यप्रकाराणां पदानां निवेशः भवति।
एतानि नृत्यानि प्रायः मधुरगानेन सहैव भवन्ति। 'खोल'नामकवाद्यं प्रायः सर्वेषु नृत्येषु उपयुज्यते। 'एकतारा' यथा तथैव एकतन्त्रियुक्तम् अपरं वाद्यम् अपि अत्र उपयुज्यते। एतयोः उपयोगतः तालवैशिष्ट्यम् उत्पद्यते। परमोच्चनीचतालभेदः, तारमन्द्रस्वरभेदः इत्यादयः महता वेगेन यत् परिवर्तन्ते तत् द्रष्टृषु महान्तम् आनन्दम् उत्साहं च जनयति। मणिपुरीयनृत्यकाराः (पुरुषाः) कदाचित् खॊलवाद्यं खञ्जरीवाद्यं च स्वयं गृह्णन्ति नृत्यावसरे।
 
[[वर्गः:भारतीयकलाः]]
[[वर्गः:भारतीयनृत्यप्रकाराःभारतीयकलाः|मणिपुरीनृत्यम्]]
[[वर्गः:भारतीयनृत्यप्रकाराः|मणिपुरीनृत्यम्]]
 
[[hi:मणिपुरी नृत्य]]
"https://sa.wikipedia.org/wiki/मणिपुरीनृत्यम्" इत्यस्माद् प्रतिप्राप्तम्