"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः २:
<br />
<br />
मनुष्यजातेः वैज्ञानिकनाम ''Homo sapiens'' अस्ति यस्य अर्थः प्रबुद्धमनुष्यःप्रबुद्ध'''मनुष्यः''' इति। ते द्विपदाः सन्ति। तेषां मिश्रितावासा: वर्तन्ते। अतः एव ते भाषयितुं प्रमाणयितुं च शक्नुवन्ति। ते भावपूर्णाः च भवन्ति। ते यन्त्राणि अपि उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्त: समूहरूपेण वसन्ति।
[[चित्रम्:human-gender-neutral.png|thumb|right|225 pix|मनुष्यः]]
ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नीतिं धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति ।भोजनं पचन्ति वस्त्राणि च धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।
पङ्क्तिः १७:
माध्यजीवनम् : ३०-८३ वर्षाणि
मनुष्याणां चर्म कृष्णं कपिशं पीतं पाटलं श्वेतं वा वर्तते। मनुष्यकेशा: अपि कृष्णा: कपिशा: रक्ता: पीता: श्वेता: वर्तन्ते।
[[चित्रम्:Human_skeleton_front_enHuman skeleton front en.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
 
[[af:Mens]]
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्