"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः ४:
मीमांसादर्शनमेव पूर्वमीमांसा इति कथ्यते । कर्मकाण्डपरं भवति इदं दर्शनम् । ‘मानेर्जिज्ञासायाम’ इत्यनेन वार्तिकेन मीमांसा शब्दः निष्पाद्यते । अस्य प्राचीनं नाम् न्यायः इत्येव । जैमिनिः अत्र प्रामाणिकः आचार्यः, जैमिनीयसूत्रं प्रामाणिकग्रन्थश्च् । अस्य ग्रन्थस्य शबरस्वामिकृतं भाष्यं प्रसिद्धम् प्रभाकरगुरुः कुमारिलभट्टः च स्वस्वपन्थानं कृतवन्तौ । अतः गुरुमतं भाट्टमतं चेति मीमांसायां द्वैविध्यं दृश्यते । अनश्वरः आत्मा कर्मफलानि भुनक्ति, अदृष्टं नाम कुञ्चित् अस्ति, जगत् सत्यम् अस्ति न च जीवनं कर्म च स्वप्नमात्रं, यज्ञ एव सर्वोत्तमं कर्म इत्यादयः एतेषां मतम् । भाट्टमते प्रत्यक्षम् अनुमानम् उपमानं शब्दः अर्थापत्तिः अनुपलब्धिः चेति षटप्रमाणानि सन्ति । प्रभाकरमते अनुपलब्धेः स्थानं नास्ति ॥
 
[[Categoryवर्गः:हिन्दू धर्म|मीमांसा]]
 
[[Category:हिन्दू धर्म]]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्