"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''युधिष्ठिरः''' पञ्चपाण्डवेषु ज्येष्ठः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[कुन्ती|कुन्ती]] अस्य माता । [[भीमः|भीमः]], [[अर्जुनः|अर्जुनः]] च युधिष्ठिरस्य अनुजौ । [[नकुलः|नकुलः]] [[सहदेवः|सहदेवः]] च युधिष्ठिरस्य विमातुः [[माद्री|माद्र्याः]] पुत्रौ । अयं युधिष्ठिरः [[यमः|यम]]धर्मराजस्य वरेण जन्म प्राप्नोत् । [[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
 
[[वर्गः:महाभारतम्]]
[[वर्गः:पुराणम्]]
 
 
 
[[वर्गः:महाभारतम्|युधिष्ठिरः]]
[[वर्गः:पुराणम्|युधिष्ठिरः]]
 
[[bo:མ་སྐྱེས་དགྲ།]]
[[en:Yudhishthira]]
[[bo:མ་སྐྱེས་དགྲ།]]
[[es:Iudistira]]
[[fa:جدهشتر]]
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्