"रामनवमी" इत्यस्य संस्करणे भेदः

श्रीरामः विष्णोः सप्तमः अवतारः ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
श्री[[रामः|रामः]] [[विष्णुः|विष्णोः]] सप्तमः अवतारः । '''"विष्णोरर्धं महाभागम्”''' इत्येव उल्लेखः दृश्यते । [[रावणः|रावणः]] '''“देवेभ्यः मरणं नास्ति”''' इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते ।
 
:'''“चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ ।'''
पङ्क्तिः १४:
 
चैत्रशुक्लप्रतिपत्तः श्रीरामपूजाम् आरभ्य रामनवमीदिने मङ्गलकरणक्रमः अस्ति कुत्रचित् । तत् '''“वसन्तनवरात्र-रामनवम्याराधनम्”''' इति उच्यते । कुत्रचित् रामनवम्याः पूर्वतनम् अनन्तरदिनं च योजयित्वा दिनत्रयं यावत् आचरन्ति । यदि तथा न शक्यते तर्हि रामनवमीदिने एकं दिनं वा आचरेयुः एव । तद्दिने अङ्कुरार्पणं कृत्वा अनन्तरम् उत्सवाचरणं करणीयम् । व्रतम् आचर्यमाणाः चैत्रशुद्ध-अष्टम्यां प्रातः जितेन्द्रियः सन् नदी-कासार-सरोवर-कूपेषु कुत्रचित् स्नात्वा सन्ध्यावन्दनम् अग्निकार्यं च आचरन्ति । वेदशास्त्रविशारदं रामपूजापरायणं ब्राह्मणोत्तमम् आहूय भोजनं कारयन्ति । सायङ्कालपर्यन्तं रामध्यानं रामकथाश्रवणं कुर्वन्ति । रात्रौ द्वौ अपि उपवासं कृत्त्वा भूमौ शयनं कुरुतः । अपरस्मिन् दिने प्रातः स्नानसन्ध्यावन्दनं समाप्य गृहस्य उत्तरदिशि मण्डपनिर्माणं कुर्वन्ति । पुष्पपल्लवैः मण्डपम् अलङ्कृत्य सीतासमेतस्य श्रीरामस्य प्रतिष्ठापनं कुर्वन्ति । अनन्तरं पञ्चामृताभिषेकं कृत्वा पुण्याहवाचनं, पुरुषसूक्त-मूलमन्त्रसहितं षोडशोपचारपूजां कुर्वन्ति । अर्घ्यपाद्यादिकं समर्प्य घृतसूपव्यञ्जनादिनैवेद्यम् अर्पयन्ति । अलङ्कार-नृत्य-गीत-वाद्यैः सह शोभायात्रां कारयन्ति । रात्रौ जागरणं कुर्वन्ति । दशम्यां प्रातः आज्यपायसादिना १०८ हवनं कुर्वन्ति । तं विग्रहं पूजान्ते तस्मै ब्राह्मणाय दानरूपेण यच्छन्ति । तद्दिने सर्वेषु गृहेषु श्रीरमस्य पूजा भवति । रामायणस्य पारायणं, भजनानां गायनं, पानक-कोषम्बरीणां वितरणं सर्वत्र भवति । राममन्दिरेषु तद्दिने विशेषपूजाः , सङ्गीत-हरिकथा –उपन्यास-रथोत्सवादयः कार्यक्रमाः आयोज्यन्ते ।
 
 
श्रीरामः हिन्दुजीवनस्य अविभाज्यम् अङ्गमेव । मनुष्येण प्राप्यमाणस्य अत्युन्नत-आदर्शस्य मूर्तिरूपः एव श्रीरामः । अतः एव श्रीरामः '''“मर्यादापुरुषोत्तमः” “विग्रहवान् धर्मः”''' इति उच्यते । श्रीरामः सर्वेषाम् आदर्शभूतः पुत्रः, मित्रं, पतिः, सहोदरः, राजा, शिष्यः, शत्रुः च । सः कदापि धर्मविरुद्धं न आचरितवान् । अतः धर्मरक्षणार्थं सर्वस्यापि त्यागं कृतवतः रामस्य विषये सर्वेषामपि महान् आदरः । जाति-मत-प्रान्तादि भावं विना रामः सर्वेषां हृदये निवसति । भारतस्य सर्वेषु भागेषु, सर्वासु भाषासु रामविषयकं साहित्यं, सङ्गीतं, शिल्पं, चित्रं, चापि अस्ति एव । राममन्दिररहितः कोपि ग्रामः न स्यात् अस्माकं देशे । [[रामायणम्|रामायणमेव]] आदिकाव्यम् इत्युच्यते । [[वृद्धचाणक्यशतकम्|वृद्धचाणक्यशतके]] रामस्य वर्णनम् एवं कृतम् अस्ति –
Line २२ ⟶ २१:
:'''आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानिता ।'''
:'''रूपे सुन्दरता शिवे भजनिता त्वय्यस्ति भो राघव ॥“''' इति ।
 
 
एवं रामः परिपूर्णः । जगति यं कमपि जीवनस्य आदर्शरूपेण प्रदर्शयितुं योग्यः अस्ति चेत् सः रामः एव । यतः सः धर्मपालनार्थं बहुविधानि कष्टानि सोढवान् । पितृवाक्यपालनार्थं १४ वर्षाणि यावत् वनवासं कृतवान् । सामान्यप्रजायाः कस्यचित् रजकस्य अभिप्रायमपि पुरस्कुर्वन् प्राणप्रियां साध्वीं पत्नीं वनं प्रेषितवान् । अद्यतनजगति एतादृशजीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः वयम् । रामः नारायणस्य अवतारः । सः यदा [[दशरथः|दशरथस्य]] पुत्ररूपेण जन्म प्राप्नोत् तदा [[वेदाः|वेदः]] अपि रामायणरूपेण जन्म प्राप्नोत् इति वदति अयं श्लोकः –
Line २९ ⟶ २७:
:'''वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥“'''
 
[[वर्गः:संस्कृतिः|रामनवमी]]
[[वर्गः:हिन्दुधर्मः|रामनवमी]]
[[वर्गः:भारतम्|रामनवमी]]
 
 
[[ar:مهرجان]]
[[arc:ܥܕܥܐܕܐ]]
[[bn:উৎসব]]
[[be:Фестываль]]
[[be-x-old:Фэстываль]]
[[bg:Фестивал]]
[[bn:উৎসব]]
[[bo:དུས་ཆེན།]]
[[br:Gouel-meur]]
[[bg:Фестивал]]
[[ca:Festival]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[cs:Festival]]
[[da:Festival]]
[[de:Festival]]
[[en:Festival]]
[[es:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[kohe:축제פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[he:פסטיבל]]
[[kn:ಹಬ್ಬ]]
[[huko:Fesztivál축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[nl:Festival]]
[[ne:उत्सव]]
[[new:नख:]]
[[nl:Festival]]
[[nn:Festival]]
[[no:Festival]]
[[nn:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[rue:Фестівал]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sh:Festival]]
[[fi:Festivaali]]
[[sv:Festival]]
[[te:పండుగ]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
[[zh:节日]]
"https://sa.wikipedia.org/wiki/रामनवमी" इत्यस्माद् प्रतिप्राप्तम्