"वत्ससाम्राज्यम्" इत्यस्य संस्करणे भेदः

वत्साः वंसाः अथवा वच्चाः इति अभिधीयमानाः [[कुरुव... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
वत्साः वंसाः अथवा वच्चाः इति अभिधीयमानाः [[कुरुवंशः|कुरुवंश]]सम्बद्धाः एव आसन् । कुरुवंशस्य एव एका शाखा आसीत् वत्सवंशः अपि । वत्सदेशः इदानीन्तन-[[अलहाबादनगरम्|अलहाबाद्प्]]रदेशे व्याप्तः आसीत् । अलहाबाद्तः ३८मैलदूरे स्थितेन "कोसम्" इत्याख्येन ग्रामेण सम्बद्धः आसीत् वत्सदेशः । वत्सदेशे राजत्वस्वरूपः [[सर्वकारः|सर्वकारः]] अपि आसीत् । [[कौसम्बीनगरम्|कौसम्बीनगरम्]] अत्यन्तं सम्पद्भरितं नगरम् आसीत् । तस्मिन् नगरे बहवः लक्षाधिपतयः वणिजः निवसन्ति स्म । उत्तरतपश्चिमतः दक्षिणतः च आगन्तृणां जनानां वणिजां च प्रवेशद्वारमिव आसीत् एतत् कौसम्बीनगरम् । षष्ठे शतके तन्नाम [[बुद्धः|बुद्धस्य]] अवधौ वत्सदेशस्य राजा आसीत् [[उअदयानः|उदयानः]] । सः अत्रत्यः बलवान् राजा आसीत् । सः युद्धप्रियः आसीत् । मृगयाम् आसक्तः आसीत् अपि । आरम्भे राजा उदयानः [[बौद्धधर्मः|बौद्धधर्म]]विरोधी आसीत् । किन्तु कालान्तरे सः बौद्धमतावलम्बी अभवत् । बौद्धधर्मं [[राष्ट्रधर्मः|राष्ट्रधर्मम्]] अकरोत् च ।
 
[[वर्गः:भारतस्य इतिहासः|वत्सः]]
[[वर्गः:प्राचीनभारतम्|वत्सः]]
"https://sa.wikipedia.org/wiki/वत्ससाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्