"वितस्ता" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः २:
'''वितस्ता''' (कश्मीरी: व्येत्, हिन्दी: झेलम्, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर्दू: دریاۓ جہلم (शाह्मुखी) यवनभाषा:hydaspes) सप्तसिन्धोः एका नदी। पञ्जाबप्रदेशस्य वरिष्टा पश्चिमतमा नदी। सा ऋग्वेदे अपि प्रोक्ता। यवना: तां हैडस्पेस् इति अकथयन्। हैडस्पेस् टैटन् देवेषु अन्यतम: इति ते अमन्यन्त। ३३२ तमे वर्षे अलक्सान्द्रपर्वतकौ अपि अस्याः तीरे एव अयोद्ध्येताम्। बुखेफलनामकस्य अश्वस्य स्मरणार्थम् अलेक्सान्द्रः वितस्तायाः तीरे अलेक्सान्द्रिया बुखेफला नाम पुरीम् स्थापितवान्। वितस्ता कश्मीरे जलाकरात् उद्भूय शुतुद्रीम् संयाति।
 
[[वर्गः:नदी]]
==अन्यानि दर्शनीयानि पृष्टानि==
*[[शुतुद्रीयुद्धम्]]
 
[[वर्गः:नदी|वितस्ता]]
 
[[bg:Джелам]]
"https://sa.wikipedia.org/wiki/वितस्ता" इत्यस्माद् प्रतिप्राप्तम्