"वृक्का" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Adding be-x-old:Нырка
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[चित्रम्:Gray1127.png|thumb|167px|वृक्का उपवृक्यग्रन्थिः च]]
'''वृक्का''' मानवशरीरस्य कश्चन भाग: अस्ति। मनुष्यदेहेषु द्वे वृक्के स्तः। ते अस्थिमन्तानाम् वक्षणे स्थिते। ते राजमाषाकारे स्तः। वृक्के मूत्रस्य निर्माणं कुरुत:। मूत्रद्वारा मलानि लवणानि अतिप्रवृद्धजलं च देहात् निर्गच्छन्ति। तयोः उपरी उपवृक्यग्रन्थी स्तः।
 
[[वर्गः:इन्द्रियम्|वृक्का]]
 
[[af:Nier]]
"https://sa.wikipedia.org/wiki/वृक्का" इत्यस्माद् प्रतिप्राप्तम्