"वेदव्यासः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''व्यासः''' (Vyasa)
महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।
महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते ।
पङ्क्तिः ६:
व्यासस्य शैली अपि वाल्मीके: इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुपछ्न्दसा एव उपनिबद्धम् अस्ति ।
 
[[वर्गः:काव्यम्|व्यासः]]
 
[[वर्गः:काव्यम्]]
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्