"शतद्रुनदी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः २:
'''शतद्रुः''' उत्तरभारतस्य काचित् दीर्घा नदी। सा पञ्जाबप्रदेशस्य पञ्चनदीषु अतिदीर्घा। सा कैलाशस्य समीपे स्थितात् राक्षस्तलसरोवरात् उद्भवति। सा विपाशां चन्द्रभागां च मिलित्वा मिथान्कोटे [[सिन्धुः|सिन्धुं]] संयाति। तस्याः जलं क्षेत्राणि सिञ्चति। अस्याः वेगात् विद्युत्शक्तिः अपि लभ्यते।
 
[[वर्गः:नदी|शुतुद्री]]
 
[[bg:Сутледж]]
"https://sa.wikipedia.org/wiki/शतद्रुनदी" इत्यस्माद् प्रतिप्राप्तम्