"समासः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः ६:
समासा: चतुर्धा: -- तत्पुरुषसमास:, कर्मधारय:, बहुव्रीहि:, द्वन्द्व:। अव्ययीभाव: अपि संक्षेपलेखनं भवति, किन्तु स: समास: न। पाणिने: सूत्रमनुसृत्य समासे क्रियापदानि न भवेयु: ।
== तत्पुरुषसमास: ==
 
== कर्मधारयसमास: ==
 
== द्वन्द्वसमास: ==
 
Line २७ ⟶ २५:
* चतुराननः- चत्वारि आननानि यस्य सः
* चतुर्मुखः- चत्वारि मुखानि यस्य सः
* प्रच्छन्नभाग्यः- प्रच्छन्नं भाग्यं यस्य सः
* दुष्टबुद्धिः- दुष्टा बुद्धिः यस्य सः
* विकलाङ्गः - विकलानि अङ्गानि यस्य सः
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्