"सहदेवः" इत्यस्य संस्करणे भेदः

महाभारतस्य प्रमुखेषु पात्रेषु अन्य... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति सहदेवस्य पात्रम् । सहदेवः अपि पञ्चपाण्डवेषु अन्यतमः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[माद्री|माद्री]] अस्य माता । अश्विनीदेवतयोः वरेण जन्म प्राप्नोत् सहदेवः । [[नकुलः|नकुलः]] सहदेवस्य अग्रजः । [[युधिष्ठिरः|युधिष्ठिरः]], [[भीमः|भीमः]], [[अर्जुनः|अर्जुनः]] च नकुलस्य विमातुः [[कुन्ती|कुन्त्याः]] पुत्राः ।
 
[[वर्गः:महाभारतम्|सहदेवः]]
[[वर्गः:पुराणम्|सहदेवः]]
 
[[en:Sahadeva]]
[[gu:સહદેવ]]
[[id:Sadewa]]
[[ja:サハデーヴァ]]
[[jv:Sadéwa]]
[[ml:സഹദേവൻ]]
[[mr:सहदेव]]
[[ja:サハデーヴァ]]
[[ru:Сахадева]]
[[su:Sadéwa]]
"https://sa.wikipedia.org/wiki/सहदेवः" इत्यस्माद् प्रतिप्राप्तम्