"सिन्धूनदी" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (robot Modifying: ta:சிந்து ஆறு
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''सिन्धुः''' भारतस्य दीर्घतमा नदी। सिन्धुः मानससरोवरस्य समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः [[शुतुद्री]], [[इरावती]], [[चन्द्रभागा]], [[विपाशा]], [[वितस्ता]], [[कुभा]]दयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी। अस्याः तीरे अनेके राज्याः स्थापिताः। सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च "गङ्गे च यमुने चैव गोधावरी सरस्वती नर्मदे [[सिन्धु]] कावेरी जलेSस्मिन् सन्निधिम् कुरु"
[[File:Indus river, Pakistan.jpg|thumb|right|180px|सिन्धौ सेतुः]]
==जन्तवः==
सिन्धुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषादयः पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
 
[[वर्गः:नदी|सिन्धुः]]
 
[[an:Río Indo]]
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्