"सीता" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (robot Adding: ko:시타; अंगराग परिवर्तन
(लघु) gen fixes using AWB
पङ्क्तिः २:
<br />
<br />
सीतायाः पात्रं रामायणपात्रप्रपञ्चे विशिष्टं स्थानं भजते |अयोनिजा '''सीता''' [[रामः|श्रीरामचन्द्रस्य]] धर्मपत्नी | [[जनकः|जनक]]महाराजस्य पुत्री | [[कुशः|कुश]][[लवः|लव]]योः माता |
 
== जननम् ==
पङ्क्तिः २०:
सीता पतिव्रतासु अन्यतमा |रावणेन सीतायाः अपहरणानन्तरमपि अशोकवने सीता रामध्याने एव मग्ना आसीत् | रावणः बहुवारं सीतायाः सकाशं गच्छति चेदपि सीता तस्य मुखमपि न पश्यति | रावणवधानन्तरं अग्निप्रवेशेन स्वस्याः पातिव्रत्यं लोकमुखाय दर्शयति |
:::::::::[[अहल्या]] [[द्रौपदी]] सीता [[तारा]] [[मण्डोदरी]] तथा |
:::::::::पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ||
इत्यस्मिन् श्लोके पञ्च पतिव्रताः उक्ताः | तासु सीतापि अन्यतमा |
 
 
== आधाराः ==
Line २९ ⟶ २८:
[[श्रेणी:निर्वाचितलेखः]]
 
[[वर्गः:रामायणम्|सीता]]
 
[[als:Sita]]
"https://sa.wikipedia.org/wiki/सीता" इत्यस्माद् प्रतिप्राप्तम्