"हनूमान्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
पङ्क्तिः १:
[[image:Hanuman in Terra Cotta.jpg|right|thumb|सञ्जीवनीपर्वतोद्धरणं कुर्वाणः हनूमान्]]
'''हनूमान्''' [[रामः|श्रीराम]]दासत्वेन ख्यातः कपिवीरः सन्[[रामायणम्| रामायणे]] अतीव प्रधानं पात्रं भजते । अस्य माता [[अञ्जनादेवी]] । पिता [[वायुदेवः]] ।
 
==जन्म==
[[शिवः]] [[पार्वती|पार्वत्याः]] गर्भं नाभिप्रदेशात् निष्कास्य वायुना पुत्रप्राप्त्यर्थं तपः आचरन्त्याः[[गौतमः| गौतम]]पुत्र्याः अञ्जनायाः हस्ते स्थपितवान् ।अञ्जना तद्गर्भं गिलितवती । तेन कारणेन पराक्रमशालिनः हनूमतः जन्म अभवत् । शिवांशसम्भूतस्य हनूमतः आञ्जनेयः इति अपरं नाम ।
 
==नामौचित्यम्==
वायुपुत्रः बाल्यकाले फलभ्रान्त्या[[सूर्यः| सूर्यं]] खादितुम् उत्पतनमकरोत् । तदा अनर्थः भविष्यतीति हेतोः [[इन्द्रः]][[वज्रायुधम्|वज्रायुधेन]] अञ्जनेयं प्रहरति । तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप । तदा एव सः हनूमान् इति नाम प्राप्तवान् ।
 
==चिरञ्जीवी==
 
पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत् । तदा[[ब्रह्मा| ब्रह्मदेवः]] आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान् । तदारभ्य हनूमान् चिरञ्जीवी अभवत् ।
::::[[अश्वत्थामा]] [[बलिः|बलि]]र्व्यासो हनूमांश्च [[विभीषणः]] ।
::::[[कृपः]][[परशुरामः|परशुरामश्च]] सप्तैते चिरजीविनः ॥
पङ्क्तिः २०:
==[[सीता]]न्वेषणम्==
 
हनूमान्[[सुग्रीवः| सुग्रीवस्य]] सचिवः आसीत् |[[रामः| राम]]भक्तः हनूमान् [[लङ्का| लङ्कां]] प्रविश्य सीतायाः शोधं कृतवान् । लङ्काप्रवेशसमये [[सिंहिका]], [[लङ्किणी]] इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषं[[चूडामणिः| चूडामणिं]] सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत् ।
 
[[वर्गः:रामायणस्य पात्राणि|हनूमान्]]
[[वर्गः:वाल्मीकिरामायणम्|हनूमान्]]
 
 
 
 
 
 
[[वर्गः:रामायणस्य पात्राणि]]
 
[[वर्गः:वाल्मीकिरामायणम्]]
 
 
[[en:Hanuman]]
[[als:Hanuman]]
[[ar:هانومان]]
[[bo:ཧ་ནུ་མན།]]
[[bpy:হনুমানা]]
[[da:Hanuman]]
[[de:Hanuman]]
[[en:Hanuman]]
[[es:Hánuman]]
[[fa:هانومان]]
[[fi:Hanuman]]
[[fr:Hanoumân]]
[[gu:હનુમાન]]
[[hi:हनुमान]]
[[hr:Hanuman]]
[[bpy:হনুমানা]]
[[id:Hanoman]]
[[it:Hanuman]]
[[ja:ハヌマーン]]
[[jv:Anoman]]
[[kn:ಹನುಮಂತ]]
[[ka:ჰანუმანი]]
[[kn:ಹನುಮಂತ]]
[[lt:Hanumanas]]
[[ml:ഹനുമാന്‍]]
[[mr:हनुमान]]
[[ms:Dewa Hanuman]]
[[new:हनुमाना]]
[[nl:Hanuman]]
[[nn:Hanuman]]
[[new:हनुमाना]]
[[ja:ハヌマーン]]
[[no:Hanuman]]
[[nn:Hanuman]]
[[pl:Hanuman]]
[[pt:Hanuman]]
Line ६६ ⟶ ५९:
[[sk:Hanuman]]
[[sl:Hanuman]]
[[fi:Hanuman]]
[[sv:Hanuman]]
[[ta:அனுமன்]]
"https://sa.wikipedia.org/wiki/हनूमान्" इत्यस्माद् प्रतिप्राप्तम्