"कर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
:[[५.२९ भोक्तारं यज्ञतपसां...]]
==बाह्यसम्पर्कतन्तुः==
{{भगवद्गीतायाः अध्यायाः}}
[[File:FeteVarkala.jpg|thumb|गीतोपदेशसमयः]]
गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
प्रथमाध्यायः अर्जुनविषादयोगः । द्वितीयोध्यायः साङ्ख्ययोगः । तृतीयायोध्याय: कर्मयोगः । चतुर्थोध्यायः ज्ञानकर्मसंन्यासयोगः । पञ्चमः अध्यायः कर्मसन्यासयोगः । षष्ठः अध्यायः ध्यानयोगः । सप्तमः अध्यायः ज्ञानविज्ञानयोगः । अष्टमः अध्यायः अक्षरब्रह्मयोगः । नवमः अध्यायः राजविद्या-राजगुह्ययोगः । दशमः अध्यायः विभूतियोगः । एकादश: अध्यायः विश्वरूपदर्शनयोगः । द्वादशोध्यायः भक्तियोगः । त्रयोदशोध्यायः
क्षेत्रक्षेत्रज्ञविभागयोगः । चतुर्दशोध्यायः गुणत्रयविभागयोगः । पञ्चदशोध्यायः पुरुषोत्तमयोगः । षोडशोध्यायः दैवासुरसंपद्विभागयोगः । सप्तदशोध्यायः श्रध्दात्रयविभागयोगः । अष्टादशोध्यायः मोक्षसंन्यासयोगः।
 
अध: '''भगवद्गीतायाः''' अध्यायसूची प्रदत्ता वर्तते ।
==अष्टादश अध्यायाः==
 
:[[१.अर्जुनविषादयोगः]]
:[[२.साङ्ख्ययोगः]]
:[[३.कर्मयोगः]]
:[[४.ज्ञानकर्मसंन्यासयोगः]]
:[[५.कर्मसंन्यासयोगः]]
:[[६.आत्मसंयमयोगः]]
:[[७.ज्ञानविज्ञानयोगः]]
:[[८.अक्षरब्रह्मयोगः]]
:[[९.राजविद्याराजगुह्ययोगः]]
:[[१०.विभूतियोगः]]
:[[११.विश्वरूपदर्शनयोगः]]
:[[१२.भक्तियोगः]]
:[[१३.क्षेत्रक्षेत्रज्ञविभागयोगः]]
:[[१४.गुणत्रयविभागयोगः]]
:[[१५.पुरुषोत्तमयोगः]]
:[[१६.दैवासुरसम्पद्विभागयोगः]]
:[[१७.श्रद्धात्रयविभागयोगः]]
:[[१८.मोक्षसंन्यासयोगः]]
 
* http://wikisource.org/wiki/भगवद्गीता
"https://sa.wikipedia.org/wiki/कर्मसंन्यासयोगः" इत्यस्माद् प्रतिप्राप्तम्