"लोहयुगम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=सप्तम्बर् २०११}}
 
[[चित्रं:Dun Carloway.jpg|thumb|222px|अश्मभित्तिः]]
[[चित्रं:Ironageroof.jpg|thumb|left|अयस्कालकुटीरम्]]अयस्काले जनाः अयोपकरणानि उपायुज्यन्ते स्म। अयस्कालः क्रि पू पञ्चमे शतके आरभत। लोहः समानधातुः अस्ति। लोहभाण्डानि घनानि भवन्ति। अस्मिन् काले कृषकाः लोहहलानि उपायुज्यन्ते स्म। तैः अधिकानि शुभतराणि धान्यानि संवर्धितानि। जनाः सुवर्णनाणकैः धान्यं वा पशून् वा क्रीणन्ति स्म। अयस्काराः युद्धकारणात् लोहकवचानि शस्त्राणि च निर्मितवन्तः। अस्मिन् काले अनेकानि साम्राज्याणि स्थापितानि। अस्मिन् काले अनेकानि मन्दिराणि निर्मितानि। जनाः अनेकानि यज्ञानि अकुर्वन्।
"https://sa.wikipedia.org/wiki/लोहयुगम्" इत्यस्माद् प्रतिप्राप्तम्