"प्रथमैकादशी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
आषाढमासस्य शुक्लपक्षस्य एकादश्यां तिथौ आचर्यते इदं पर्व । एतस्य पर्वणः एकादशी, उपवासपर्व, [[महैकादशी|महैकादशी]], [[शयनी एकादशी|शयनी एकादशी]] इत्यपि नामानि सन्ति । सर्वेषां वर्णानाम्, आश्रमाणां जनाः, शैववैष्णवादयः सर्वेपि आचरन्ति एतत् पर्व । प्रतिमासम् एकादशीद्वयं भवति तथापि एतदेव “एकादशी”नाम्ना निर्दिश्यते यतः सर्वासु एकादशीषु एषा अत्यन्तं प्रमुखा । अन्याः एकादशीः आचरितुं ये न शक्नुवन्ति ते आषाढशुक्लैकादशीं वा आचरेयुः इति नियमः अस्ति ।
:१. वर्षऋतोः आरम्भादेव संवत्सरस्य आरम्भः इति काचित् पद्धतिरस्ति । तस्मादेव संवत्सरस्य “वर्षम्” इति नाम आगतम् । तदनुगुणं वर्षारम्भे विद्यमाना एषा एकादशी प्रथमैकादशी इत्युच्यते ।
"https://sa.wikipedia.org/wiki/प्रथमैकादशी" इत्यस्माद् प्रतिप्राप्तम्