"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः ८:
 
एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
:[[धार्मिकपर्वाणि|'''धार्मिकपर्वाणि''']]
:[[राष्ट्रियपर्वाणि|'''राष्ट्रियपर्वाणि''']]
:[[जयन्त्युत्सवाः|'''जयन्त्युत्सवाः''']]
:[[प्रादेशिकपर्वाणि|'''प्रादेशिकपर्वाणि''']] इति ।
:अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – गान्धीजयन्ती, नेहरूजयन्ती (बालदिनाचरणम्) इत्यादयः जयन्त्युत्सवाः, [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनाचरणं]], [[गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि च ।
 
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्