"दशरथः" इत्यस्य संस्करणे भेदः

(लघु) →‎आधाराः: gen fixes using AWB
No edit summary
पङ्क्तिः २:
<br>
<br>
दशरथः सूर्यवंशस्य चक्रवर्ती सन् [[रामायणम्|रामायणे]] प्रमुखं स्थानं भजते । '''[[अयोध्या''']]धिपः अयम् '''[[अजः|अज''']]महाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम।तस्यनाम '''कोसल'''देशस्यतस्य कोसलदेशस्य '''भानुमतः''' पुत्री '''[[कौसल्या''']] , '''केकय'''देशस्यकेकयदेशस्य '''अश्वपति'''महाराजस्यअश्वपतिमहाराजस्य पुत्री '''[[कैकेयी''']] ,'''मगध'''[[मगधदॆशः|देशस्य]] '''शूरसेन'''स्य[[शूरसेनः|शूरसेनस्य]] पुत्री '''[[सुमित्रा''']] इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः '''श्रीरामचन्द्रः''' ,कैकेय्याः '''[[भरतः''']] , सुमित्रायाः '''लक्ष्मणशत्रुघ्नौ''' इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य '''[[शान्ता''']] नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय '''[[रोमपादः|रोमपादाय''']] दत्तवान् आसीत्। दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''[[सुमन्तः]]''' इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य '''[[वसिष्ठः''']] , '''[[वामदेवः''']] , '''[[जाबाली''']] , '''[[कश्यपः''']] , '''[[गौतमः''']] , '''मार्कण्डॆयः'''[[मार्कण्डेयः]] तथा '''[[कात्यायनः''']] इति सप्त पुरोहिताः आसन् ।
==कैकेय्याः कृते दशरथेन दत्तम्दत्तं वरद्वयम्==
पुरा '''तिमिध्वज'''तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।
 
==मुनिशापः==
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये '''ताण्डव'''[[श्रवणकुमारः|श्रवणकुमार]]नामकं मुनिंताण्डवमुनिकुमारं मृगभ्रान्त्या मारितवान् ।| तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् ।
==पुत्रकामेष्टिः==
दशरथस्य पुत्रसन्तानं नासीत् । अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् । '''[[ऋष्यशृङ्गः|ऋष्यशृङ्ग'''मुनेः]] नेतृत्वेननेतृत्वे अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् । यागान्ते सन्तुष्टः '''यज्ञनारायणः''' प्रसादरूपं पायसं दशरथाय प्रायच्छत् । तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् ।
==श्रीरामादीनां विवाहः ==
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् । '''जनक'''तनयां '''[[सीता|सीतां''']] श्रीरामचन्द्रः,''' [[ऊर्मिला|ऊर्मिलां''']] लक्ष्मणश्च परिणीतवन्तौ । जनकस्य अनुजः '''[[कुशध्वजः''']]।| तस्य पुत्रीं '''[[माण्डवी|माण्डवीं''']] भरतः ,'''[[श्रुतकीर्तिः|श्रुतकीर्तिं''']] श्त्रुघ्नशत्रुघ्न: च परिणीतवन्तौ ।
==दशरथस्य मरणम्==
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]
 
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''[[मन्थरा''']]नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान्|
==आधाराः==
१ वाल्मीकिरामायणम्
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्