"व्यासपूर्णिमा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
अध्ययनाध्यापनक्लर्मणि नित्यं निमग्नेषु ज्ञान्मन्दिरेष्वधुना बहवः छात्राः प्रत्यहं ज्ञानग्रहणं क्रुर्वन्ति । आषाढपूर्णिमवसरे तैर्विद्यार्थिभिर्भक्त्यादरेण च ‘तेजस्वि नावधीतम्स्तु’ इति संप्रार्थ्य् गुरुरूजनं कर्तव्यमिति उपदिश्यते ।
 
नलः
निषधेषु परमधार्मिकः [[नलः|नलो]] नाम राजा अभवत् । स कदाचित्स्नातुं सरो गतो हंसानपश्यत् । अथ तेष्वेकं राजहंसं स कुतूहलादगृहणात् । भूभृता गृहीतो राजहंसो मनुष्यवाचा तमवदत्, '''" राजन् मुञ्च मां शरणागतम् । तवोपकारं न कदाचिदहं विस्मरिष्यामि विदर्भाधिपस्य भीमकस्यः राज्ञः विनयादिगुणसंपन्ना सुरैरपि स्पृहणीया दमयन्ती नाम कन्या तव सदृशी भार्था, त्वं च तस्याः अनुरुपो भर्ता, युवयोस्तुल्यसंयोगार्थमहं दाउत्यं करिष्ये"''' इति ।
तथेति राज्ञा नलेन मुक्तो राजहंसो विदर्भदेशां प्राप्य, [[दमयन्ती|दमयन्त्या]] नलस्य गुणानाश्रावयत् । '''‘नलादन्यं नाहं पतिं वुण्वे'''’ इति प्रतिवचनं गृहीत्वा नलमभ्येत्य तस्मै दमयन्तीगतं वृत्तान्तं श्रावयित्वा यथाकामं वियति समचरत् ।
 
[[वर्गः:संस्कृतिः|व्यासपूर्णिमा]]
 
[[वर्गःभारतम्|व्यासपूर्णिमा]]
अथ समारब्धे दमयन्त्याः स्वयंवरे नैक राजानः दिक्पालाश्च् चत्वारः नलरुपधारिणः [[भीमकः|भीमक]]राजधानीं प्राप्नुवन् । तानाऽलोक्य जातसंदेहा नलं जिज्ञासमाना दमयन्ती दिक्पालान् शरणं गता । मोदं तन्वानास्तेऽपि स्वं स्वं रुपमदर्शयन् । ततः सा सुमुखी करधृतां पुष्पमालां नल्कण्ठे न्यवेशयत् । विवाहमड्ग्लादनन्तरं नलोऽपि तया साकं धर्माचरणॆन कालम् अनयत् । कदाचिन्नलः अक्षालितचरण एव सन्ध्यामुपास्य अस्वपीत् । अशुचिनानेनाचारेण लब्धावसरः [[कलिः|कलिः]] प्राविशत् । तेन विलुप्तमतिर्नलो धर्म्यमाचारं विहाय य्थेष्टमाचरत् । परिणामतः [[पुष्करः|पुष्करेण]] भ्रात्रा द्यूते जितो नलः दमयन्त्या सह वनमगच्छत् । तत्रापि कलिना बहुविधैश्छलैः पीडितो नलः दमयन्तीमेकाकिनीमृत्सृज्य वनान्तरमाश्रयत । गच्छन् स महान्तं दारुणं दावमैक्षत । दावे तस्मिन् [[कर्काटकः|कर्कोटको]] नाम सर्प आसीत् । तेन प्रार्हितो नलः वनानलात् कर्कोटकममोचयत् । त्स्य प्रसादेन पपात्मनः कलेर्मुक्तो नलः वनानलात् कर्कोटकममोचयत् । तस्य प्रसादेन पापात्मनः कलेर्मुक्तो नलः समार्थः शाश्वतीः समाः पृथिविमशात् ।
[[वर्गः:हिन्दुधर्मः|व्यासपूर्णिमा]]
 
[[वर्गः:संस्कृतिः|व्यासपूर्णिमा]]
[[वर्गःभारतम्|व्यासपूर्णिमा]]
[[वर्गः:हिन्दुधर्मः|व्यासपूर्णिमा]]
 
 
"https://sa.wikipedia.org/wiki/व्यासपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्