Invitation for WCI 2011 + minor fixes
→‎जिज्ञासैका: नवीन विभागः
पङ्क्तिः ७३:
We look forward to see you at Mumbai on 18-20 November 2011
|}</div>
 
== जिज्ञासैका ==
 
'''नमामि सुचेतावर्ये।''' भवत्या यत् '''गान्धी''' इति शब्दस्य '''गान्धिः''' इति रूपं कृतम्, तदुद्‌भूताः मम केचिद् जिज्ञासाः सन्ति, चेच्छक्यम् तेषां समाधानं करोतु:<br>
1. किम् ईकारान्तस्य स्त्रीलिङ्ग शब्दस्य रूपं '''पुल्लिङ्गे''' चालयितुं शक्यम् (इन्नन्तं कृत्वा चालयितुं शक्यम् इति मया ज्ञायते परमहम् अत्र ईकारान्ते एव रूपे इति पृच्छामि)?<br>
2. अपि च किं अकारान्त शब्दस्य रूपं '''स्त्रीलिङ्गे''' चालयितुं शक्यम्? एषोऽपि महान् उपयोज्यः विषयः, यस्माद् यदा कदा संस्कृतेतराणि नामानि स्त्रीवाचकान्यपि भूत्वा अकारान्तानि भवन्ति। उदाहरणार्थं स्वराज इति नाम्नः (महोदयापदाद् विना) प्रयोगं कृत्वा विज्ञाप्यताम्। <br>
एताः तु मे पुरातनाः जिज्ञासाः, कृपया विचिन्त्य उत्तरं ददातु इति मे सादरं निवेदनम्। - [[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०९:१३, २२ सप्तम्बर् २०११ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Suchetaav" इत्यस्माद् प्रतिप्राप्तम्