"विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३०:
*प्रबलो विरोधः। प्रायेण मे मतिरासीद् '''यन्न प्रकाशयेयं स्वमतमिति'''। परन्तु नीतिसंरचना खलु ध्वस्तैव संस्कृत विकिपीडियायाम् प्रशासनं च कामकारतः एव प्रचलति इति दृश्यते। बहुश्च सम्भावना विद्यते यद् भवान् १:१ "आधिक्यम्" आधृत्यैव प्राबन्धक्यं प्राप्नुयादिति। अतएव अहमत्र स्वमतप्रकाशनार्थम् ईरितोऽस्मि।<br>
:अलमत्र किल नीतिज्ञेभ्यः प्रबन्धकेभ्यः नीतेरेव यैः बाधः भवेत्। '''भवन्तं प्रति न मे किञ्चिदपि द्वेषः, अत्रत्यां च दशां विलोक्य विरोधमतप्रकाशनमपि आवश्यकं भवति'''। क्षम्यताम् चेत् तापितोऽसि मद्वाक्यैः। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) १७:०१, २३ सप्तम्बर् २०११ (UTC)
 
:: Dear Hemant, I would me much obliged if you posted your vote in English, because as of yet, I am still unsuccessful in procuring a proper keyboard for typing Sanskrit, especially in a case where a discussion can go really long (see above). [[User:Avenue X at Cicero|Avenue X at Cicero]] ([[User talk:Avenue X at Cicero|चर्चा]]) १७:१५, २३ सप्तम्बर् २०११ (UTC)
 
====Nuetral====
परियोजना पृष्ठ "प्रबन्धकाः च प्रशासकाः" पर वापस जाएँ