"०४. ज्ञानकर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
चतुर्थाध्यायस्य नाम ज्ञानविज्ञानयोगः इति उच्यते ।
{| class="toccolours" style="float: right; margin: 0 0 1em 1em; font-size: 90%; width: 150px;"
! style="background: #ccf; text-align: center;" |भगवद्गीतायाः अध्यायाः<br/>
Line २२ ⟶ २४:
#[[१८.मोक्षसंन्यासयोगः|मोक्षसंन्यासयोगः]]
|}
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
चतुर्थाध्यायस्य नाम ज्ञानविज्ञानयोगः इति उच्यते ।
==अध्यायसारः==
==श्लोकानाम् आवलिः==
"https://sa.wikipedia.org/wiki/०४._ज्ञानकर्मसंन्यासयोगः" इत्यस्माद् प्रतिप्राप्तम्