"मल्लिकार्जुनः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः ८:
 
जननीगर्भसम्भूतं कष्टं नाप्नोति वै पुनः ॥" इति श्लोकः एव वदति अस्य क्षेत्रस्य माहात्म्यम् ।
 
 
[[चित्रम्:Srisailam-temple-entrance.jpg|thumb|500px|left|आन्ध्रप्रदेशस्य श्रीशैलपर्वते विद्यमानं मल्लिकार्जुनमन्दिरम्]]
 
पूर्वं श्रीशैलस्य उपत्यकायां [[चन्द्रगुप्तः|चन्द्रगुप्तनामकः]] कश्चन राजा आसीत् । तस्य पुत्री चन्द्रावती पितुः विषये असमाधानेन गृहं परित्यज्य अगच्छत् । श्रीशैलशिखरे [[गोपालकः|गोपालकैः]] सह [[फलम्|फल]][[मूलम्|मूलानि]] खादन्ती अवसत् । तस्याः [[धेनुः]] कदाचित् [[क्षीरम्|क्षीर]]दानम् एव अस्थगयत् । परीक्षणेन ज्ञातं यत् सा धेनुः स्वयमेव गत्वा शिवलिङ्गस्य उपरि क्षीरं स्रावयति इति । शिवः अपि स्वप्ने "तत्र शिवलिङ्गे अहम् अस्मि" इति ताम् असूचयत् । तदनन्तरं सा तत्र एकं शिवमन्दिरं निर्मितवती । प्रतिदिनं च शिवं [[मल्लिकापुष्पम्|मल्लिकापुष्पैः]] अपूजयत् । तस्मादेव कारणात् सः मल्लिकर्जुनः इति उच्यते । कदाचित् [[शिवः]] [[व्याधः|व्याधरूपेण]] तत्र आगतः "चेञ्चु"वंशस्य काञ्चित् अवृणोत् इति । तदारभ्य "चेञ्चु"जनाः तस्य मन्दिरस्य रक्षकाः वयमेव इति चिन्तयन्ति ।
 
 
मल्लिकार्जुनमन्दिरस्य पश्चिमभागे [[भ्रमराम्बिका|भ्रमराम्बिकायाः]] मन्दिरम् अस्ति । अत्र [[महाशिवरात्रिः]] महता वैभवेन आचर्यते । एतत् क्षेत्रं [[बौद्धाः|बौद्धानां]] पवित्रं क्षेत्रम् । बौद्धतत्त्वज्ञानी [[आर्यनागार्जुनः]] अस्मिन् क्षेत्रे तपः आचरत् इति । आर्यनागार्जुनः [[रसविद्या|रसविद्यायाम्]], [[आयुर्वेदः|आयुर्वेदे]], [[मन्त्रशास्त्रम्|मन्त्रशास्त्रे]], [[ज्योतिष्यम्|ज्योतिष्ये]] च निपुणः आसीत् । राज्ञे [[भोजदेवः|भोजदेवाय]] [[बौद्धधर्मः|बौद्धधर्मस्य]] दीक्षाम् अयच्छत् आर्यनागार्जुनः एव । अयम् आर्यनागार्जुनः [[नलन्दाविश्वविद्यालयः|नलन्दाविश्वविद्यालयस्य]] संस्थापकेषु अन्यतमः अपि ।
"https://sa.wikipedia.org/wiki/मल्लिकार्जुनः" इत्यस्माद् प्रतिप्राप्तम्