"मुष्टिकाताडनक्रीडा" इत्यस्य संस्करणे भेदः

==मुष्टिकाताडनक्रीडा (मुक्केबाजी - Boxing)== :::'''मुष्टिक... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १०:
 
जयपराजययोर्निर्णायः पूर्वं श्रान्तिक्लान्तिभ्यामथवा भूमौ क्रीडकस्य निपातनाद भवति स्म । साम्प्रतं मुष्टिकमल्लानां वर्गीकरणं मल्लानामिवैव दशधा क्रियते । तथा सर्वाश्रेष्ठं प्रदर्शनस्तरं प्रक्रियाधारेण च प्राप्ताङ्कानां वैशिष्टय परीक्ष्य जयनिर्णयो भवति । विश्चक्रीडोत्सवेषु मुष्टिकाताडानक्रीडायां प्रथमस्थानं लब्धवता '''ओनोमास्तस'''नाम्ना क्रीडकेन सर्वप्रथमं नियमा रचिताः । तेषासनुदारतयाऽनेकेषां क्रीडकानां मृत्युरप्यभवत्, अतो यीशोर्जन्मनः ३९४ वर्षानन्तरं रोमन सम्राट् थियोदोसियस् ईदृशीं प्रतियोगितां न्यषेधीत् । परं भूयोऽपि कतिचिद् वर्षानन्तरमस्याः प्रचारोऽभूत् विश्वक्रीडाप्रतियोगितासु चास्या नियमा निर्धारितास्तथा क्रीडजगति समावेशेन क्रीडयाऽनया लोकप्रियता प्राप्ता ।
 
[[वर्गः: क्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
"https://sa.wikipedia.org/wiki/मुष्टिकाताडनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्