"धावनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
 
::शरीरस्य स्वास्थ्यं कृतिषु दृढतां साहसिकतां,
::मनो-मस्तिष्कैक्यंमनोमस्तिष्कैक्यं कर-चरणशक्तिंकरचरणशक्तिं च दधती।<sup>१</sup>
::विभिन्न-प्रस्थानाविभिन्नप्रस्थाना जनरुचिकरी सौख्यलहरी,
::गतेः सम्यग् वृद्धयै भुवि विजयते ‘धावनकला’॥
<nowiki>
 
‌--------------------------------------------------------------------------------------------------
एवं किल मन्यन्ते क्रीडेतिवृत्तविदो यत् ‘क्रीडन-कूर्दन’- कलायाः शुभारम्भ ईसातो ७७६ वर्षेभ्यः पूर्वमेव समभवत् । अन्ये च केचनास्या आरम्भम् ईसातो १२५३ वर्षपूर्वं तथा ८८४ वत्सराणां मध्ये स्वीकुर्वन्ति । परं भारतीयचिन्तनपरम्परा तु सृष्टेः उदयकालाद् मानवस्य जन्मनः समकालमेव यथा तदीयाशन-वसनादिसम्बद्धानां वस्तूनाम् अपि समुत्पत्तिम् अकरोत् तथैव त्च्छारीरिकशक्तिसंवर्द्धनौपयिकीमिमां कलामपि स्रष्टा ससर्जेति दृढं विश्वसिति । एवमेव क्रीडाः कथं कुतः केन वा प्रवर्तिता इति विषयेऽपि सन्ति नानाविधानि मतानि । आधुनिके जगति च याः कथा विद्यन्ते भूयस्यः प्रचलिताः ताः सर्वा ग्रीसदेशस्य राजभिः एव सम्बद्धा वर्तन्त इति कृत्वा तेषाम् अयम् अभिप्रायो विद्योतते यत् -" साम्प्रतिकीनां क्रीडानां जनको ग्रीसदेशः एव इति।"
</nowiki>
<small> 1. धारणपोषणार्थवतः 'धा'धातोः अत्रोभावेवार्थावभिप्रेतौ धारयन्ती पोषयन्ती च कला इयमिति ।</small>
<nowiki>
--------------------------------------------------------------------------------------------------</nowiki>
<br />
एवं किल मन्यन्ते क्रीडेतिवृत्तविदो यत् ‘क्रीडन-कूर्दन’-‘क्रीडनकूर्दन’कलायाः कलायाः शुभारम्भ ईसातोशुभारम्भः ७७६ वर्षेभ्यः पूर्वमेव समभवत् । अन्ये च केचनास्याकेचन आरम्भम्अस्याः ईसातोआरम्भः १२५३ वर्षपूर्वं तथा ८८४ वत्सराणां मध्ये स्वीकुर्वन्ति । परं भारतीयचिन्तनपरम्परा तु सृष्टेः उदयकालाद् मानवस्य जन्मनः समकालमेव यथा तदीयाशन-वसनादिसम्बद्धानांतदीयाशनवसनादिसम्बद्धानां वस्तूनाम् अपि समुत्पत्तिम् अकरोत् तथैव त्च्छारीरिकशक्तिसंवर्द्धनौपयिकीमिमांतच्छारीरकशक्तिसंवर्द्धनौपयिकीम् इमां कलामपि स्रष्टा ससर्जेति दृढं विश्वसिति । एवमेव क्रीडाः कथं कुतः केन वा प्रवर्तिता इति विषयेऽपि सन्ति नानाविधानि मतानि । आधुनिके जगति च याः कथा विद्यन्ते भूयस्यः प्रचलिताः ताः सर्वा ग्रीसदेशस्य राजभिः एव सम्बद्धा वर्तन्त इति कृत्वा तेषाम् अयम् अभिप्रायो विद्योतते यत् -" साम्प्रतिकीनां क्रीडानां जनको ग्रीसदेशः एव इति।"
[[File:Dwain Chambers at Olympic Trials 2008 02.jpg|thumb| 360px]]
 
तत्र क्रीडासु सर्वतः प्रथमं ‘द्रुत-प्रचलन- क्रिया’‘द्रुतप्रचलनक्रिया’ ततश्च ‘धावनकला’ प्रारभत । '''आत्मानं सततं रक्षेद्''' इति भणित्यनुसारं मानवोमानवः हिंस्रादिजीवेभ्य आत्मानं त्रातुं यतस्ततो धावति स्म एव । सभ्यतासीम्नि वर्तमानैः शेमुषीशालिभिः धावनस्य महत्त्वं निरीक्ष्य च आत्मसात्कृता इयं कला । क्रमशः विकासं गमितायागमितायाः अस्याः कलायाः प्राथमिकं रूपं '''लघु-दीर्घ-धावनलघुदीर्घधावनम्''' इति (SPRINTS स्प्रिन्टस्)नाम्नाऽऽम्नातम् । तदानीं स्टेड्-रेस्’ नाम्ना सम्बोध्यमिदं धावनं प्रायो द्विशत-गज-मितेद्विशतगजमिते प्रलम्बे पथि भवति स्म । तदाधारेणैवतदाधारेण तदएव तदा धावनक्षेत्रं ‘स्टेडियम्’ नाम्ना ख्यातिमगमत्ख्यातिम् अगमत्
 
प्राचीनयूनानदेशस्य प्रथमे '''विश्वक्रीडामहोत्सवे''' क्रीडितासु क्रीडासु धावन-कलेयमे-काकिनीधावनकलेयमेकाकिनी मुख्या घटनाऽऽसीत् । साम्प्रतिके काले सन् १८६६ तमे वत्सरे यदा विश्वक्रीडोत्सवायोजनस्य पुनरुद्धारः अक्रियत । तदा पुनर्लघु-तीव्रादिधावनानिपुनर्लघुतीव्रादिधावनानि अन्ताराष्ट्रियेण अन्ताराष्ट्रियेणस्तरेणस्तरेण समारभन्त । अधुनातनीषु प्रतियोगितासु १००-२००-४०० मीटरमितानि प्रलम्बानि धावनानि एव लधु-धावन-विधौलधुधावनविधौ स्वीक्रियन्ते । गतेषु पञ्चाशदवर्षेषु लघुधावनस्य इतिहासे सुबहूनि परिवर्तनानि सम्पन्नानि । अस्य प्राविधिक-प्रशिक्षणप्रक्रियादिविधिषुप्राविधिकप्रशिक्षणप्रक्रियादिविधिषु नैकानि वैज्ञानिकानि परोक्षणानिपरीक्षणानि च विधाय शैल्या आशातीतो विकासो विहितः । वैज्ञानिकाः प्रयोगाः प्राचीना धारणा मान्यताश्च विभेद्य नवीना विश्वासा आहिताः । निरन्तरं प्रगतिमत्कीर्तिमानमस्याप्रगतिमत्कीर्तिमानमस्याः वैज्ञानिकप्रगतेः प्रमाणं विद्यते ।
 
‘धावनप्रक्रियायां किं वैशिष्ट्यमस्ति ? सर्वेऽपि प्राणिनप्राणिनः आत्मरक्षार्थं यथा कथञ्चिद् धावन्त्येव’ इत्येवं मन्यमाना धावनस्य महत्त्वं न विदन्ति । पुरातनकाले यादृशं धावनं भवति स्म तथैव अधुनाऽपि धावन्ति, परं तस्य वैज्ञानिकपद्धत्या समायोजनं दृष्ट्वा वस्तुतः चाकचक्यं प्राप्नुम । वर्तमानकाले ये विश्वक्रीडामहोत्सवा आयोज्यन्ते तेषु धावनस्य नानाविधानां प्रतिस्पर्द्धानां काले पश्यामो यद् धावकाः केषु केषु प्रकारेषु धावनकौशलं प्रदर्शयन्तीति ? अत एव नवीनायां धावनप्रणाल्यां ये प्रकारा आविष्कृता निर्धारिताश्च सन्ति तेषामत्रतेषाम् अत्र संक्षिप्तः परिचयः प्रदीयते ।
 
धावनप्रकाराः-
Line २० ⟶ २६:
:#[[परम्परितधावनम्]]
:#[[सबाधधावनम्]]
एते चत्वारः प्रकाराप्रकाराः मुख्यत्वेन प्रसिद्धाः सन्ति तथा एतेषां कतिचन उपभेदाउपभेदाः अपि भवन्ति । धावकाः स्वस्वरुचिशक्त्योः अनुसारम् एतेषु धावनप्रकारेषु प्रावीण्यं सम्प्राप्य प्रतिस्पर्धासु विजयं लभन्ते ।
 
धावनप्रक्रियायाः पद्धतिरित्थंपद्धतिः इत्थं निर्दिश्यते -
 
:#हस्तयोः कूर्परौ ६० अंशेन वलिते भवेताम् ।
:#मणिबन्धौ श्लथौ रक्षणीयौ तयोः दिशा च जङ्घे प्रति स्थात्स्यात्
:#अङ्गुल्यो वलिताः तथा अङ्गुष्ठः तर्जन्याः उपरि भवेत् ।
:#स्कन्धयोः आकृष्टिः न स्यात् (शैथिल्यं भवेत्) ।
:#शरीरस्य सर्वा अपि क्रिया धावनस्य दिशि एव स्युः ।
:#हस्तयोः क्रियायां कूर्परः पृष्ठभागे किञ्चिद् बहिर्गच्छेत् तथा क्रिया स्कन्धस्य सन्धिभागाद् भवेत् ।
:#शरीरसञ्चालनेन गतौ कोऽप्यनिचितःकोऽप्यनुचितः प्रभावोप्रभावः न पतेत् ।
 
धावनकाले धावकेन निम्नलिखिताः षड विधि-निषेध-सङ्केताःविधिनिषेधसङ्केताः अपि निरतं स्मरणीयाः सन्ति ।
 
{| class="wikitable"
|-
! विधिरुपाःविधिरूपाः सङ्केताः !! निषेघारुपाःनिषेघारूपाः सङ्केताः
|-
| समक्षं वलनरहितं धावितव्यम् || उच्छलनपद्धत्या न धावितव्यम्
Line ४६ ⟶ ५२:
 
आधुनिकानां क्रीडाचार्याणां मन्तव्यमस्ति यद् "येन क्रीडकेन आत्मनो निरन्तरं पीडनं विमुक्तं स शारीरक व्यायामवान्शारीरकव्यायामवान् न अवशिष्यते ।" अस्याम् आशयो विद्यते यतयत् प्रारम्भादेव धावनादि-विद्यानुरागीधावनादिविद्यानुरागी निरन्तरं कठिनं श्रमसाध्यञ्च अभ्यासं प्रवर्तयेत् ततः कदापि न विरमेत इति । यतो हि -
:::'''निरन्तरं साधनया तपस्यया, श्रमेण निष्ठार्पितजीवनेन वै ।'''
:::'''परिस्फुरत्कीर्तिमवाप्य मानवः, सर्वत्र सिद्धिं लभते क्रियान्वितः ॥'''
 
धावकः केवलं धावनमात्रेण सफलो न भवति, तेन यथाकालम् अन्येऽपि व्यायामाः कर्तव्याः । पोषकः आहारः सेवनीयः । अभ्यासक्रमः पर्याप्तरूपेण विनोदपूर्णो भवेद् यतो मानसिकी श्रान्तिः न आगच्छेत् । धावकेन स्थायिनी गतिः स्थायिनिस्थायिनी सहनशक्तिः मानसिक्यो विशेषताः समयो विश्रामकालः प्रलम्बता च एतेषां सर्वेषां विचारेण अभ्यस्तव्यम् ।
 
==आधारः==
"https://sa.wikipedia.org/wiki/धावनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्