"अक्कमहादेवी" इत्यस्य संस्करणे भेदः

==जन्म बाल्यं च== कर्णाटकस्य वीरशैवजङ्गमभक्ताः ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १३:
बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधकी भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदली क्षेत्रे तस्याः जीवने दिव्यज्योतिरूपेन परिणामः अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेव्याः तत्र कर्पूरम् इव ज्वलनं भूत्वा दिव्यज्योत्या सह संयुज्य शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् ।
अक्कमहादेव्याः भक्तिभावः “शरणसती लिङगपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।
[[hi:अक्का महादेवी]]
[[kn:ಅಕ್ಕಮಹಾದೇವಿ]]
[[ml:അക്ക മഹാദേവി]]
[[pt:Akka Mahadevi]]
[[sv:Akka Mahadevi]]
[[ta:அக்கா மகாதேவி]]
[[te:అక్క మహాదేవి]]
[[en:Akka Mahaadevi]]
"https://sa.wikipedia.org/wiki/अक्कमहादेवी" इत्यस्माद् प्रतिप्राप्तम्