"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
एतत् पर्वत: आरभ्य परमपवित्रस्य उत्तरायणकालस्य आरम्भ: । सामान्याः जना: एतत् [[तिलः|तिलपर्व]] इति वदन्ति । [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्ये]] पोङ्ग्ल इति वदन्ति । एतत् [[सूर्यः|सूर्यस्य]] चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।
 
[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|200px|right]]
:'''”रवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।'''
Line ३० ⟶ ३२:
सूर्य: अस्मिन् दिने दक्षिणत: उत्तरदिशि सञ्चारस्य आरम्भं करोति । अत: एव उत्तरायणस्य आरम्भ: अस्मात् दिनात् इति उच्यते । सूर्यस्य एकस्मात् राशित: अन्यराशिं प्रति प्रवेशकाल: अत्यन्तं सूक्ष्म: । सामान्यै: स: काल: क: इति न ज्ञायते । तदर्थं तत्पूर्वं परं चेति कश्चन काल: पुण्यकाल: इति निर्णीत: अस्ति । मेषतुलासङ्क्रान्तौ राशिप्रवेशात् पूर्वं प्रवेशानन्तरं च १५ घटिका: यावत् पुण्यकाल: । वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रान्तिषु प्रवेशपूर्वं १६ घटिका: यावत्, मिथुन-कन्या-धनु-मीनसङ्क्रान्तिषु प्रवेशात् परं १६ घटिका: यावत्, कर्काटकसङ्क्रमणे प्रवेशपूर्वं ३० घटिका: यावत्, मकरसङ्क्रमणे च प्रवेशानन्तरं ४० घटिका: यावत् पुण्यकाल: इति उच्यते । अस्मिन् पुण्यकाले स्नान-जप-तप-ध्यान-श्राद्ध-तर्पणादिकं कुर्वन्ति । तद्दिने पुण्यतीर्थस्नानेन पुण्यपुरुषार्था: सिध्यन्ति इति । गङ्गास्नानेन ब्रह्मलोक: प्राप्यते । विशेषतया मकरसङ्क्रमणदिने शीतल[[जलम्|जलेन]] एव स्नानं कुर्वन्ति । अशक्ता: केवलम् उष्णजलेन स्नानं कुर्वन्ति । तिलपर्व इत्येव प्रसिद्धे अस्मिन् पर्वणि विभिन्नै: प्रकारकै: तिलस्य उपयोगं कुर्वन्ति । तिल[[तैलम्|तैलं]] लेपयित्वा स्नानं कुर्वन्ति । तिलेन तर्पणं यच्छन्ति । तिलनिर्मैत[[धेनुः|धेनो:]] दानं कुर्वन्ति । तिलस्य, [[गुडः|गुड]]-[[नारिकेलम्|नारिकेल]]-[[कलायः|कलाय]]मिश्रितस्य तिलस्य दानं कुर्वन्ति । पीडापरिहरार्थं बालानां तिलाभिषेकं कुर्वन्ति । देवानां पूजां कृत्वा विशेषतया [[मुद्गः|मुद्ग]]मिश्रितस्य अन्नस्य (पोङ्ग्ल) नैवेद्यं कुर्वन्ति ।
 
[[चित्रम्:Kite lko.jpg|thumb|150px|left|उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः]]
एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं [[तृणम्|तृणं]], [[धान्यम्|धान्यं]], गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: [[अग्निः|अग्ने:]] उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।
Line ६६ ⟶ ६९:
[[वर्गः:भारतीयसंस्कृतिः]]
 
[[arde:مهرجانMakar Sankranti]]
[[gu:મકર સંક્રાંતિ]]
[[arc:ܥܕܥܐܕܐ]]
[[hi:मकर संक्रान्ति]]
[[be:Фестываль]]
[[kn:ಮಕರ ಸಂಕ್ರಾಂತಿ]]
[[be-x-old:Фэстываль]]
[[mr:मकरसंक्रांत]]
[[bg:Фестивал]]
[[ne:माघे सङ्क्रान्ति]]
[[bn:উৎসব]]
[[nn:FestivalSankranti]]
[[bo:དུས་ཆེན།]]
[[brpl:Gouel-meurMakar sankranti]]
[[ru:Макара-санкранти]]
[[ca:Festival]]
[[sv:FestivalSankranthi]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[ta:மகர சங்கிராந்தி]]
[[cs:Festival]]
[[te:సంక్రాంతి]]
[[da:Festival]]
[[deen:Festivalmakara sankranti]]
[[en:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[he:פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[kn:ಹಬ್ಬ]]
[[ko:축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[ne:उत्सव]]
[[new:नख:]]
[[nl:Festival]]
[[nn:Festival]]
[[no:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sv:Festival]]
[[te:పండుగ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्