"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

पट्टदकल्लु कर्णाटकस्य [[बागलकोटेमण्डलम्|बाग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३८, २८ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

पट्टदकल्लु कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=134660" इत्यस्माद् प्रतिप्राप्तम्