"दीपावलिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''”सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् [[विष्णुः|विष्णु]]रध्यात्मदीप: ।”''' इति वदति [[भागवतम्]] । '''”हृदयकमलमध्ये दीपवद्वेदसारम्”''' इति उच्यते गुरुगीतायां [[स्कन्दपुराणम्|स्कान्दपुराणे]] च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महा[[लक्ष्मीः|लक्ष्म्या:]], धनाध्यक्षस्य [[कुबेरः|कुबेरस्य]] च पूजां कुर्वन्ति ।
 
[[चित्रम्:Oil lamp on rangoli.jpg|thumb|250px|left|रङ्गवल्ल्याः उपरि स्थापितः तैलदीपः]]
:'''”पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।'''
Line ३९ ⟶ ४१:
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, [[शिवः|शिवं]], महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
 
[[चित्रम्:Deepavali-haNate.jpg|thumb|200px|right|दीपावलिपर्वणि प्रज्वालितौ तैलदीपौ]]
 
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]][[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
 
Line ७६ ⟶ ७९:
[[वर्गः:भारतीयसंस्कृतिः]]
 
[[ar:مهرجانديوالي]]
[[bn:দীপাবলি]]
[[arc:ܥܕܥܐܕܐ]]
[[bg:Дивали]]
[[be:Фестываль]]
[[cs:Diwali]]
[[be-x-old:Фэстываль]]
[[bgcy:ФестивалDivali]]
[[bnda:উৎসবDivali]]
[[de:FestivalDiwali]]
[[bo:དུས་ཆེན།]]
[[bres:Gouel-meurDiwali]]
[[caeo:FestivalDivali]]
[[fa:دیوالی]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[csfr:FestivalDivālī]]
[[gu:દિવાળી]]
[[da:Festival]]
[[hi:दीपावली]]
[[de:Festival]]
[[enid:FestivalDeepavali]]
[[eoia:FestivaloDiwali]]
[[esit:FestivalDiwali]]
[[fahe:جشنوارهדיוואלי]]
[[kn:ದೀಪಾವಳಿ]]
[[fi:Festivaali]]
[[frlt:FestivalDivali]]
[[ml:ദീപാവലി]]
[[he:פסטיבל]]
[[mr:दिवाळी]]
[[hi:उत्सव]]
[[hrms:FestivalHari Deepavali]]
[[hunl:FesztiválDivali]]
[[idne:Festivalतिहार]]
[[ja:ディーワーリー]]
[[is:Hátíð]]
[[no:Divali]]
[[it:Festival (antropologia)]]
[[knnn:ಹಬ್ಬDipavali]]
[[kopl:축제Diwali]]
[[pt:FestivalDiwali]]
[[ml:ഉത്സവം]]
[[mrro:उत्सवDīpāvali]]
[[neru:उत्सवДивали]]
[[si:දීපාවලි]]
[[new:नख:]]
[[nlsimple:FestivalDiwali]]
[[nnsk:FestivalDíválí]]
[[nofi:FestivalDiwali]]
[[plsv:FestiwalDiwali]]
[[ta:தீபாவளி]]
[[pt:Festival]]
[[te:దీపావళి]]
[[ru:Фестиваль]]
[[rueuk:ФестівалДівалі]]
[[shur:Festivalدیوالی]]
[[simplevi:FestivalDiwali]]
[[skzh:Festival屠妖節]]
[[sren:Фестивалdiwali]]
[[sv:Festival]]
[[te:పండుగ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्