"यमद्वितीया" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एतत् अपि कार्त्तीकमासे आचर्यमाणस्य [[दीपावलिः|दीपावली]]पर्वणः अङ्गभूतं पर्व अस्ति । एतत् पर्व आचर्यते कार्त्तीकशुद्धद्वितीयायाम् । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
[[चित्रम्:Lanterns-at-Durpan-stores.gif|thumb|150px|right|दीपावल्यवसरे गृहात् बहिः प्रज्वाल्यमानः आकाशदीपः]]
 
 
 
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
"https://sa.wikipedia.org/wiki/यमद्वितीया" इत्यस्माद् प्रतिप्राप्तम्