"प्रथमैकादशी" इत्यस्य संस्करणे भेदः

(लघु) r2.5.1) (Robot: Modifying en:Shayani Ekadashi
No edit summary
पङ्क्तिः ९:
 
एकादश्याम् आहारसेवनं न करणीयम् इति अस्माकं शास्त्रवाक्यानि वदन्ति । [[स्मृतिः|स्मृति]]-[[पुराणम्|पुराणे]][[इतिहासः|तिहास]]-[[पर्वमीमांसा|पर्वमीमांसादिषु]] ग्रन्थेषु अपि उपवासः एव करणीयः इति उक्तम् अस्ति ।
 
[[चित्रम्:Syayambhuvithoba.jpg|thumb|150px|right|पण्डरापुरे विद्यमाना विठोबस्य मूर्तिः]]
 
:'''“यानि कानि च पापानि ब्रह्महत्यासमानि च ।'''
:'''अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥“''' ([[नारदीयपुराणम्]] – २४.४)
Line ५० ⟶ ५३:
:'''“एकतः पृथिवीदानम् एकत्र हरिवासरः ।'''
:'''ततोऽप्येका महापुण्या इयमेकादशी वरा ॥“'''
 
[[चित्रम्:Shesh shaiya Vishnu.jpg|thumb|250px|right|शेषशयनः नारायणः]]
 
(तुलायाम् एकत्र समग्रायाः [[पृथ्वी|पृथिव्याः]] दानस्य फलम् एकत्र एकादश्याः आचरणस्य फलं स्थापितं चेत् एकादशीफलमेव अधिकं भवति ।) [[गरुडपुराणम्|गरुडपुराण्स्य]] एषः श्लोकः अपि एकादश्याः महिमानं बोधयति । तदा तदा उपवासकरणम् आरोग्यदृष्ट्या अपि अत्युत्तमम् इति उच्यते । अनेन रोगराहित्यं भवति ।''' “लङ्घनं परमौषधम्”''' इति प्रसिद्धा उक्तिः । '''“विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥“''' इति उक्त्यनुसारम् उपवासकरणं विषयाणां निवर्तनाय अपि साधनम् । पूर्णतया निराहारं कर्तुं ये न शक्नुवन्ति ते अन्नं विना अन्यत्किञ्चित् खादितुं श्क्यते इति शास्त्रमेव वदति । यथा –
"https://sa.wikipedia.org/wiki/प्रथमैकादशी" इत्यस्माद् प्रतिप्राप्तम्