"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
==बाल्यम्==
[[File:B. G. Tilak.gif|thumb|बालगङ्गाधरतिलकः]]
साधारणबालकः इव बालः अपि कथाः श्रॊतुम् अधिकम् इच्छति स्म । ईशवीयॆ १८५७तमे वर्षे प्रथमस्वतन्त्रसाधनसन्ग्रामसमये बालस्य पितामहः काशीनगरे आसीत् । विरामदिवसेषु बालः कथाः श्रोतुअं पितामहस्य् गृहं गच्छति स्म । नानासाहेब, तात्यातोपे, झान्सीराज्ञी इत्यादीनां वीराणां कथाः श्रुत्वा बालस्य मनसि अनेकविचाराः धावन्ति स्म । "अहो ! मातॄदेशार्थं प्राणान समर्पितवन्तः एते धन्याः खलु ! ताद्श्महाजनः इव अहमपि ज्येष्ठो भूत्वा मातॄभूमेः सेवां करोमि । मातृभूमिअं दास्यश्रृङ्खलाभ्यः विमुक्तां करोमि।" ऐषा इच्छा तस्य अन्तरङ्गे शपथारुपेण् स्थिरा अभवत् ।
गङ्गाधरपन्तस्य पूनान्गरं प्रति वासपरिवर्तनम् अभवत् । तदा बालस्य वयः दशवर्षाणि । रत्नगिरितः पूनागमनं बालस्य जीवने महत्तरः प्रघट्टः ।
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्