"महाकूटः" इत्यस्य संस्करणे भेदः

महाकूटः - कर्णाटकस्य [[बागलकोटेमण्डलम्|बागलको... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[File:Mahakuta group of temples3 at Mahakuta.jpg|thumb|'''महाकूटसमूहदेवालयाः''']]महाकूटः -
महाकूटः -
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानम् एतत् क्षेत्रम् प्राचीनम् शैवक्षेत्रमस्ति । [[अगस्त्यः]] महर्षि अत्र स्थितवान् । सप्तमे शतके निर्मिते अस्मिन् देवालये गर्भगृहे लिङ्गरुपी शिवः अस्ति । पार्श्वे एकं स्वच्छजलपूर्णं सरः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते ।
सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रिपर्वणि अत्र वैभवेण उत्सवः प्रचलति । महाकूटेश्वरस्य दर्शनार्थम् अत्र बहवः अत्रागच्छन्ति ।
पङ्क्तिः ५:
मार्गः
:बादामीतः ८२ कि.मी
[[File:Mahakuta group of temples1 at Mahakuta.jpg|300px|left|thumb|'''महकूटमन्दिरम्''']]
[[File:Mahakuta group of temples at Mahakuta.jpg|thumb|'''महकूटमन्दिरपार्श्ववीक्षणम्''']]
"https://sa.wikipedia.org/wiki/महाकूटः" इत्यस्माद् प्रतिप्राप्तम्