"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
:'''ऒं शान्तिः शान्तिः शान्तिः ॥'''
इत्येषा सर्वस्य अपि हिन्दुजनस्य प्रार्थना । एतां प्रार्थनां साकारीकर्तुं विभिन्नेषु कालेषु विभिन्नेषु प्रदेशेषु विभिन्नानि पर्वाणि आचरणपथम् आगतानि ।
[[चित्रम्:Navratri Golu.jpg|thumb|150px300px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
 
एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
:[[धार्मिकपर्वाणि|'''धार्मिकपर्वाणि''']]
पङ्क्तिः ६९:
:१४. [[नागपञ्चमी]] – श्रावणशुक्लपञ्चमी ।
:१५. [[रक्षाबन्धनम्]] – श्रावणपूर्णिमा ।
 
[[चित्रम्:Navratri Golu.jpg|thumb|150px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
 
:१६. [[कृष्णजन्माष्टमी|गोकुलाष्टमी]] – श्रावणबहुल-अष्टमी ।
:१७. [[गौरीतूतीया|गौरीतृतीया]] – भाद्रपदशुक्लतृतीया ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्