"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः]] '''“उत्सवप्रियाः खलु मनुष्याः”''' (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु '''’पर्व’''' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
[[चित्रम्:Navratri Golu.jpg|thumb|300px400px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
 
[[चित्रम्:Deepavali-haNate.jpg|thumb|150px|right|प्रज्वालितौ मङ्गलसूचकौ तैलदीपौ]]
पङ्क्तिः ८:
:'''ऒं शान्तिः शान्तिः शान्तिः ॥'''
इत्येषा सर्वस्य अपि हिन्दुजनस्य प्रार्थना । एतां प्रार्थनां साकारीकर्तुं विभिन्नेषु कालेषु विभिन्नेषु प्रदेशेषु विभिन्नानि पर्वाणि आचरणपथम् आगतानि ।
 
[[चित्रम्:Navratri Golu.jpg|thumb|300px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
:[[धार्मिकपर्वाणि|'''धार्मिकपर्वाणि''']]
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्