"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

(लघु) r2.5.1) (Robot: Adding fi, hr, it, ja, ka, kn, mr, pl, ru, sv, ta, uk
No edit summary
पङ्क्तिः १:
[[पट्टदकल्लु]] [[File:Jain Narayana temple at Pattadakal.JPG|thumb|'''पट्टदकल्लु नारायणमन्दिरम्''']]
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[File:Jain Narayana temple1 at Pattadakal.jpg|left|thumb|'''पट्टदकल्लु नारायणदेवालयस्य''']]
 
मार्गः -
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्