"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Karnataka-districts-Kodagu.svgpng|450px|rightthumb|'''कर्णाटके कोडगुमण्डलम्''']]
'''कोडगुमण्डलं''' कर्णाटकराज्यस्य किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रम् अस्ति [[मडिकेरी]] नगरम् ।कोडगु (कूर्ग इति आङ्ग्लभाशया उच्यते) [[कर्णाटक]]स्य पश्चिमाद्रिशृङ्खलायाः एकं सुन्दरं विशिष्ठं च मण्डलम् अस्ति । न्यूना जनस्ंख्या सर्वत्र सुन्दरपर्वतप्रदेशः हिमाच्छादितभूमिः निर्झराः, जलपाताः सर्वदृष्ट्या कोडगुप्रदेशः [[कर्णाटक]]स्य ’काश्मीरः’ इति कथयितुं योग्यः अस्ति । विश्वे सौन्दर्यार्थं सुप्रसिद्धेन स्काटलैण्डदेशेन सह तोलयितुं शक्यः। कावेरीनद्याः जन्मस्थानं प्रवहणभूमिः च । अतः कावेरीमण्डलम् इत्यपि ख्यातम् अस्ति । पूर्वं पृथकराज्यमासीत् । इदानीं कर्णाटकराज्ये विलीनस्य एतस्य मण्डलम् इति स्थानं कल्पितम् अस्ति । तथापि स्वकीयभाषा-संस्कृति-परम्पराणां वैशिष्ठ्यकारणतः एतस्य मण्डलस्य विशिष्ठं स्थानम् अस्ति ।
कन्नडभाषया कुडु नाम गिरिः इति अर्थः । गिरिकन्द्ररप्रदेशं एतं कोडगु इति कथितवन्तः । मडिकेरी (मर्केरा इति आग्ङ्गलभाषया वदन्ति) मण्डलस्य केन्द्रम् अस्ति ।
==विस्तीर्णता== [[File:Kodagu.svg|left|250px|right|कोडगुमण्डलम्]]
४१०२ च.कि.मी.मिता ।
==स्थानम्==
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्